A 413-37 Doṣajñāna
Manuscript culture infobox
Filmed in: A 413/37
Title: Doṣajñāna
Dimensions: 21.2 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:
Reel No. A 413-37
Inventory No. 19763
Title Doṣajñāna
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.0 x 10.0 cm
Folios 2
Lines per Folio 11–12
Place of Deposit NAK
Accession No. 3/425
Manuscript Features
Twice filmed: exp.1,
Excerpts
Beginning
śrīgaṇeśāya namaḥ
doṣajñānaṃ
gomutrasadṛśīrekhās tisrakāryāḥ samā budhaiḥ ||
samāhi(2)tamanobhūtvā prathamaṃ trīguṇīkṛtaṃ 1
dvitīyaṃ dviguṇī kāryaṃ tṛtīyaṃ tu yathāsthitaṃ ||
sarve(3)ṣāṃ melanaṃ kṛtvā hare(!) dvādaśabhir budhaiḥ |
śeṣe meṣādikaṃ lagnaṃ vijñāya gaṇakottamaḥ |
grahalagnādi(4)kaṃ doṣaṃ vadet praśnasya siddhaye 3 (fol. 1v1–4)
Sub-colophon
iti dṛṣṭivicāraḥ (fol. 2v7)
End
atha joginidaśākrama likhyate || (!)
svarkṣa pinākanayane saṃyuktaṃ kārayed budhaḥ ||
(8)vasubhibhāgam āhṛtya śeṣāś ca joginīdaśā 1 (!)
varṣam ekaṃ maṃgalāyā piṃgalāyā dvivarṣakaṃ ||
dhanyakā(9)yās trivarṣaṃ ca bhrāmaryāś ca catuṣṭakaṃ 2
bhadrikā paṃca varṣāṇi ṣaḍvarṣāṇyulkikā bhavet ||
siddhāyā(10) saptavarṣāṇi aṣṭavarṣāś ca śaṃkaṭā (!) || (fol. 2v7–10)
Microfilm Details
Reel No. A 413/37
Date of Filming 28-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 27-10-2004