A 413-37 Doṣajñāna

Template:NR

Manuscript culture infobox

Filmed in: A 413/37
Title: Doṣajñāna
Dimensions: 21.2 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. A 413-37

Inventory No. 19763

Title Doṣajñāna

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 10.0 cm

Folios 2

Lines per Folio 11–12

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Twice filmed: exp.1,

Excerpts

Beginning

śrīgaṇeśāya namaḥ

doṣajñānaṃ

gomutrasadṛśīrekhās tisrakāryāḥ samā budhaiḥ ||

samāhi(2)tamanobhūtvā prathamaṃ trīguṇīkṛtaṃ 1

dvitīyaṃ dviguṇī kāryaṃ tṛtīyaṃ tu yathāsthitaṃ ||

sarve(3)ṣāṃ melanaṃ kṛtvā hare(!) dvādaśabhir budhaiḥ |

śeṣe meṣādikaṃ lagnaṃ vijñāya gaṇakottamaḥ |

grahalagnādi(4)kaṃ doṣaṃ vadet praśnasya siddhaye 3 (fol. 1v1–4)

Sub-colophon

iti dṛṣṭivicāraḥ (fol. 2v7)

End

atha joginidaśākrama likhyate || (!)

svarkṣa pinākanayane saṃyuktaṃ kārayed budhaḥ ||

(8)vasubhibhāgam āhṛtya śeṣāś ca joginīdaśā 1 (!)

varṣam ekaṃ maṃgalāyā piṃgalāyā dvivarṣakaṃ ||

dhanyakā(9)yās trivarṣaṃ ca bhrāmaryāś ca catuṣṭakaṃ 2

bhadrikā paṃca varṣāṇi ṣaḍvarṣāṇyulkikā bhavet ||

siddhāyā(10) saptavarṣāṇi aṣṭavarṣāś ca śaṃkaṭā (!) || (fol. 2v7–10)

Microfilm Details

Reel No. A 413/37

Date of Filming 28-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-10-2004